कृदन्तरूपाणि - अति + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिधर्षणम्
अनीयर्
अतिधर्षणीयः - अतिधर्षणीया
ण्वुल्
अतिधर्षकः - अतिधर्षिका
तुमुँन्
अतिधर्षितुम्
तव्य
अतिधर्षितव्यः - अतिधर्षितव्या
तृच्
अतिधर्षिता - अतिधर्षित्री
ल्यप्
अतिधृष्य
क्तवतुँ
अतिधृष्टवान् - अतिधृष्टवती
क्त
अतिधृष्टः - अतिधृष्टा
शतृँ
अतिधृष्णुवन् - अतिधृष्णुवती
क्यप्
अतिधृष्यः - अतिधृष्या
घञ्
अतिधर्षः
अतिधृषः - अतिधृषा
क्तिन्
अतिधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः