कञ्च् + णिच् - कचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कञ्चयति
कञ्चयते
कञ्च्यते
कञ्चयाञ्चकार / कञ्चयांचकार / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूवे / कञ्चयांबभूवे / कञ्चयामाहे
कञ्चयिता
कञ्चयिता
कञ्चिता / कञ्चयिता
कञ्चयिष्यति
कञ्चयिष्यते
कञ्चिष्यते / कञ्चयिष्यते
कञ्चयतात् / कञ्चयताद् / कञ्चयतु
कञ्चयताम्
कञ्च्यताम्
अकञ्चयत् / अकञ्चयद्
अकञ्चयत
अकञ्च्यत
कञ्चयेत् / कञ्चयेद्
कञ्चयेत
कञ्च्येत
कञ्च्यात् / कञ्च्याद्
कञ्चयिषीष्ट
कञ्चिषीष्ट / कञ्चयिषीष्ट
अचकञ्चत् / अचकञ्चद्
अचकञ्चत
अकञ्चि
अकञ्चयिष्यत् / अकञ्चयिष्यद्
अकञ्चयिष्यत
अकञ्चिष्यत / अकञ्चयिष्यत
प्रथम  द्विवचनम्
कञ्चयतः
कञ्चयेते
कञ्च्येते
कञ्चयाञ्चक्रतुः / कञ्चयांचक्रतुः / कञ्चयाम्बभूवतुः / कञ्चयांबभूवतुः / कञ्चयामासतुः
कञ्चयाञ्चक्राते / कञ्चयांचक्राते / कञ्चयाम्बभूवतुः / कञ्चयांबभूवतुः / कञ्चयामासतुः
कञ्चयाञ्चक्राते / कञ्चयांचक्राते / कञ्चयाम्बभूवाते / कञ्चयांबभूवाते / कञ्चयामासाते
कञ्चयितारौ
कञ्चयितारौ
कञ्चितारौ / कञ्चयितारौ
कञ्चयिष्यतः
कञ्चयिष्येते
कञ्चिष्येते / कञ्चयिष्येते
कञ्चयताम्
कञ्चयेताम्
कञ्च्येताम्
अकञ्चयताम्
अकञ्चयेताम्
अकञ्च्येताम्
कञ्चयेताम्
कञ्चयेयाताम्
कञ्च्येयाताम्
कञ्च्यास्ताम्
कञ्चयिषीयास्ताम्
कञ्चिषीयास्ताम् / कञ्चयिषीयास्ताम्
अचकञ्चताम्
अचकञ्चेताम्
अकञ्चिषाताम् / अकञ्चयिषाताम्
अकञ्चयिष्यताम्
अकञ्चयिष्येताम्
अकञ्चिष्येताम् / अकञ्चयिष्येताम्
प्रथम  बहुवचनम्
कञ्चयन्ति
कञ्चयन्ते
कञ्च्यन्ते
कञ्चयाञ्चक्रुः / कञ्चयांचक्रुः / कञ्चयाम्बभूवुः / कञ्चयांबभूवुः / कञ्चयामासुः
कञ्चयाञ्चक्रिरे / कञ्चयांचक्रिरे / कञ्चयाम्बभूवुः / कञ्चयांबभूवुः / कञ्चयामासुः
कञ्चयाञ्चक्रिरे / कञ्चयांचक्रिरे / कञ्चयाम्बभूविरे / कञ्चयांबभूविरे / कञ्चयामासिरे
कञ्चयितारः
कञ्चयितारः
कञ्चितारः / कञ्चयितारः
कञ्चयिष्यन्ति
कञ्चयिष्यन्ते
कञ्चिष्यन्ते / कञ्चयिष्यन्ते
कञ्चयन्तु
कञ्चयन्ताम्
कञ्च्यन्ताम्
अकञ्चयन्
अकञ्चयन्त
अकञ्च्यन्त
कञ्चयेयुः
कञ्चयेरन्
कञ्च्येरन्
कञ्च्यासुः
कञ्चयिषीरन्
कञ्चिषीरन् / कञ्चयिषीरन्
अचकञ्चन्
अचकञ्चन्त
अकञ्चिषत / अकञ्चयिषत
अकञ्चयिष्यन्
अकञ्चयिष्यन्त
अकञ्चिष्यन्त / अकञ्चयिष्यन्त
मध्यम  एकवचनम्
कञ्चयसि
कञ्चयसे
कञ्च्यसे
कञ्चयाञ्चकर्थ / कञ्चयांचकर्थ / कञ्चयाम्बभूविथ / कञ्चयांबभूविथ / कञ्चयामासिथ
कञ्चयाञ्चकृषे / कञ्चयांचकृषे / कञ्चयाम्बभूविथ / कञ्चयांबभूविथ / कञ्चयामासिथ
कञ्चयाञ्चकृषे / कञ्चयांचकृषे / कञ्चयाम्बभूविषे / कञ्चयांबभूविषे / कञ्चयामासिषे
कञ्चयितासि
कञ्चयितासे
कञ्चितासे / कञ्चयितासे
कञ्चयिष्यसि
कञ्चयिष्यसे
कञ्चिष्यसे / कञ्चयिष्यसे
कञ्चयतात् / कञ्चयताद् / कञ्चय
कञ्चयस्व
कञ्च्यस्व
अकञ्चयः
अकञ्चयथाः
अकञ्च्यथाः
कञ्चयेः
कञ्चयेथाः
कञ्च्येथाः
कञ्च्याः
कञ्चयिषीष्ठाः
कञ्चिषीष्ठाः / कञ्चयिषीष्ठाः
अचकञ्चः
अचकञ्चथाः
अकञ्चिष्ठाः / अकञ्चयिष्ठाः
अकञ्चयिष्यः
अकञ्चयिष्यथाः
अकञ्चिष्यथाः / अकञ्चयिष्यथाः
मध्यम  द्विवचनम्
कञ्चयथः
कञ्चयेथे
कञ्च्येथे
कञ्चयाञ्चक्रथुः / कञ्चयांचक्रथुः / कञ्चयाम्बभूवथुः / कञ्चयांबभूवथुः / कञ्चयामासथुः
कञ्चयाञ्चक्राथे / कञ्चयांचक्राथे / कञ्चयाम्बभूवथुः / कञ्चयांबभूवथुः / कञ्चयामासथुः
कञ्चयाञ्चक्राथे / कञ्चयांचक्राथे / कञ्चयाम्बभूवाथे / कञ्चयांबभूवाथे / कञ्चयामासाथे
कञ्चयितास्थः
कञ्चयितासाथे
कञ्चितासाथे / कञ्चयितासाथे
कञ्चयिष्यथः
कञ्चयिष्येथे
कञ्चिष्येथे / कञ्चयिष्येथे
कञ्चयतम्
कञ्चयेथाम्
कञ्च्येथाम्
अकञ्चयतम्
अकञ्चयेथाम्
अकञ्च्येथाम्
कञ्चयेतम्
कञ्चयेयाथाम्
कञ्च्येयाथाम्
कञ्च्यास्तम्
कञ्चयिषीयास्थाम्
कञ्चिषीयास्थाम् / कञ्चयिषीयास्थाम्
अचकञ्चतम्
अचकञ्चेथाम्
अकञ्चिषाथाम् / अकञ्चयिषाथाम्
अकञ्चयिष्यतम्
अकञ्चयिष्येथाम्
अकञ्चिष्येथाम् / अकञ्चयिष्येथाम्
मध्यम  बहुवचनम्
कञ्चयथ
कञ्चयध्वे
कञ्च्यध्वे
कञ्चयाञ्चक्र / कञ्चयांचक्र / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चकृढ्वे / कञ्चयांचकृढ्वे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चकृढ्वे / कञ्चयांचकृढ्वे / कञ्चयाम्बभूविध्वे / कञ्चयांबभूविध्वे / कञ्चयाम्बभूविढ्वे / कञ्चयांबभूविढ्वे / कञ्चयामासिध्वे
कञ्चयितास्थ
कञ्चयिताध्वे
कञ्चिताध्वे / कञ्चयिताध्वे
कञ्चयिष्यथ
कञ्चयिष्यध्वे
कञ्चिष्यध्वे / कञ्चयिष्यध्वे
कञ्चयत
कञ्चयध्वम्
कञ्च्यध्वम्
अकञ्चयत
अकञ्चयध्वम्
अकञ्च्यध्वम्
कञ्चयेत
कञ्चयेध्वम्
कञ्च्येध्वम्
कञ्च्यास्त
कञ्चयिषीढ्वम् / कञ्चयिषीध्वम्
कञ्चिषीध्वम् / कञ्चयिषीढ्वम् / कञ्चयिषीध्वम्
अचकञ्चत
अचकञ्चध्वम्
अकञ्चिढ्वम् / अकञ्चयिढ्वम् / अकञ्चयिध्वम्
अकञ्चयिष्यत
अकञ्चयिष्यध्वम्
अकञ्चिष्यध्वम् / अकञ्चयिष्यध्वम्
उत्तम  एकवचनम्
कञ्चयामि
कञ्चये
कञ्च्ये
कञ्चयाञ्चकर / कञ्चयांचकर / कञ्चयाञ्चकार / कञ्चयांचकार / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूवे / कञ्चयांबभूवे / कञ्चयामाहे
कञ्चयितास्मि
कञ्चयिताहे
कञ्चिताहे / कञ्चयिताहे
कञ्चयिष्यामि
कञ्चयिष्ये
कञ्चिष्ये / कञ्चयिष्ये
कञ्चयानि
कञ्चयै
कञ्च्यै
अकञ्चयम्
अकञ्चये
अकञ्च्ये
कञ्चयेयम्
कञ्चयेय
कञ्च्येय
कञ्च्यासम्
कञ्चयिषीय
कञ्चिषीय / कञ्चयिषीय
अचकञ्चम्
अचकञ्चे
अकञ्चिषि / अकञ्चयिषि
अकञ्चयिष्यम्
अकञ्चयिष्ये
अकञ्चिष्ये / अकञ्चयिष्ये
उत्तम  द्विवचनम्
कञ्चयावः
कञ्चयावहे
कञ्च्यावहे
कञ्चयाञ्चकृव / कञ्चयांचकृव / कञ्चयाम्बभूविव / कञ्चयांबभूविव / कञ्चयामासिव
कञ्चयाञ्चकृवहे / कञ्चयांचकृवहे / कञ्चयाम्बभूविव / कञ्चयांबभूविव / कञ्चयामासिव
कञ्चयाञ्चकृवहे / कञ्चयांचकृवहे / कञ्चयाम्बभूविवहे / कञ्चयांबभूविवहे / कञ्चयामासिवहे
कञ्चयितास्वः
कञ्चयितास्वहे
कञ्चितास्वहे / कञ्चयितास्वहे
कञ्चयिष्यावः
कञ्चयिष्यावहे
कञ्चिष्यावहे / कञ्चयिष्यावहे
कञ्चयाव
कञ्चयावहै
कञ्च्यावहै
अकञ्चयाव
अकञ्चयावहि
अकञ्च्यावहि
कञ्चयेव
कञ्चयेवहि
कञ्च्येवहि
कञ्च्यास्व
कञ्चयिषीवहि
कञ्चिषीवहि / कञ्चयिषीवहि
अचकञ्चाव
अचकञ्चावहि
अकञ्चिष्वहि / अकञ्चयिष्वहि
अकञ्चयिष्याव
अकञ्चयिष्यावहि
अकञ्चिष्यावहि / अकञ्चयिष्यावहि
उत्तम  बहुवचनम्
कञ्चयामः
कञ्चयामहे
कञ्च्यामहे
कञ्चयाञ्चकृम / कञ्चयांचकृम / कञ्चयाम्बभूविम / कञ्चयांबभूविम / कञ्चयामासिम
कञ्चयाञ्चकृमहे / कञ्चयांचकृमहे / कञ्चयाम्बभूविम / कञ्चयांबभूविम / कञ्चयामासिम
कञ्चयाञ्चकृमहे / कञ्चयांचकृमहे / कञ्चयाम्बभूविमहे / कञ्चयांबभूविमहे / कञ्चयामासिमहे
कञ्चयितास्मः
कञ्चयितास्महे
कञ्चितास्महे / कञ्चयितास्महे
कञ्चयिष्यामः
कञ्चयिष्यामहे
कञ्चिष्यामहे / कञ्चयिष्यामहे
कञ्चयाम
कञ्चयामहै
कञ्च्यामहै
अकञ्चयाम
अकञ्चयामहि
अकञ्च्यामहि
कञ्चयेम
कञ्चयेमहि
कञ्च्येमहि
कञ्च्यास्म
कञ्चयिषीमहि
कञ्चिषीमहि / कञ्चयिषीमहि
अचकञ्चाम
अचकञ्चामहि
अकञ्चिष्महि / अकञ्चयिष्महि
अकञ्चयिष्याम
अकञ्चयिष्यामहि
अकञ्चिष्यामहि / अकञ्चयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कञ्चयाञ्चकार / कञ्चयांचकार / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूवे / कञ्चयांबभूवे / कञ्चयामाहे
कञ्चिष्यते / कञ्चयिष्यते
कञ्चयतात् / कञ्चयताद् / कञ्चयतु
अकञ्चयत् / अकञ्चयद्
कञ्चिषीष्ट / कञ्चयिषीष्ट
अचकञ्चत् / अचकञ्चद्
अकञ्चयिष्यत् / अकञ्चयिष्यद्
अकञ्चिष्यत / अकञ्चयिष्यत
प्रथमा  द्विवचनम्
कञ्चयाञ्चक्रतुः / कञ्चयांचक्रतुः / कञ्चयाम्बभूवतुः / कञ्चयांबभूवतुः / कञ्चयामासतुः
कञ्चयाञ्चक्राते / कञ्चयांचक्राते / कञ्चयाम्बभूवतुः / कञ्चयांबभूवतुः / कञ्चयामासतुः
कञ्चयाञ्चक्राते / कञ्चयांचक्राते / कञ्चयाम्बभूवाते / कञ्चयांबभूवाते / कञ्चयामासाते
कञ्चितारौ / कञ्चयितारौ
कञ्चिष्येते / कञ्चयिष्येते
कञ्चिषीयास्ताम् / कञ्चयिषीयास्ताम्
अकञ्चिषाताम् / अकञ्चयिषाताम्
अकञ्चिष्येताम् / अकञ्चयिष्येताम्
प्रथमा  बहुवचनम्
कञ्चयाञ्चक्रुः / कञ्चयांचक्रुः / कञ्चयाम्बभूवुः / कञ्चयांबभूवुः / कञ्चयामासुः
कञ्चयाञ्चक्रिरे / कञ्चयांचक्रिरे / कञ्चयाम्बभूवुः / कञ्चयांबभूवुः / कञ्चयामासुः
कञ्चयाञ्चक्रिरे / कञ्चयांचक्रिरे / कञ्चयाम्बभूविरे / कञ्चयांबभूविरे / कञ्चयामासिरे
कञ्चितारः / कञ्चयितारः
कञ्चिष्यन्ते / कञ्चयिष्यन्ते
कञ्चिषीरन् / कञ्चयिषीरन्
अकञ्चिषत / अकञ्चयिषत
अकञ्चिष्यन्त / अकञ्चयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कञ्चयाञ्चकर्थ / कञ्चयांचकर्थ / कञ्चयाम्बभूविथ / कञ्चयांबभूविथ / कञ्चयामासिथ
कञ्चयाञ्चकृषे / कञ्चयांचकृषे / कञ्चयाम्बभूविथ / कञ्चयांबभूविथ / कञ्चयामासिथ
कञ्चयाञ्चकृषे / कञ्चयांचकृषे / कञ्चयाम्बभूविषे / कञ्चयांबभूविषे / कञ्चयामासिषे
कञ्चितासे / कञ्चयितासे
कञ्चिष्यसे / कञ्चयिष्यसे
कञ्चयतात् / कञ्चयताद् / कञ्चय
कञ्चिषीष्ठाः / कञ्चयिषीष्ठाः
अकञ्चिष्ठाः / अकञ्चयिष्ठाः
अकञ्चिष्यथाः / अकञ्चयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कञ्चयाञ्चक्रथुः / कञ्चयांचक्रथुः / कञ्चयाम्बभूवथुः / कञ्चयांबभूवथुः / कञ्चयामासथुः
कञ्चयाञ्चक्राथे / कञ्चयांचक्राथे / कञ्चयाम्बभूवथुः / कञ्चयांबभूवथुः / कञ्चयामासथुः
कञ्चयाञ्चक्राथे / कञ्चयांचक्राथे / कञ्चयाम्बभूवाथे / कञ्चयांबभूवाथे / कञ्चयामासाथे
कञ्चितासाथे / कञ्चयितासाथे
कञ्चिष्येथे / कञ्चयिष्येथे
कञ्चिषीयास्थाम् / कञ्चयिषीयास्थाम्
अकञ्चिषाथाम् / अकञ्चयिषाथाम्
अकञ्चिष्येथाम् / अकञ्चयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कञ्चयाञ्चक्र / कञ्चयांचक्र / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चकृढ्वे / कञ्चयांचकृढ्वे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चकृढ्वे / कञ्चयांचकृढ्वे / कञ्चयाम्बभूविध्वे / कञ्चयांबभूविध्वे / कञ्चयाम्बभूविढ्वे / कञ्चयांबभूविढ्वे / कञ्चयामासिध्वे
कञ्चिताध्वे / कञ्चयिताध्वे
कञ्चिष्यध्वे / कञ्चयिष्यध्वे
कञ्चयिषीढ्वम् / कञ्चयिषीध्वम्
कञ्चिषीध्वम् / कञ्चयिषीढ्वम् / कञ्चयिषीध्वम्
अकञ्चिढ्वम् / अकञ्चयिढ्वम् / अकञ्चयिध्वम्
अकञ्चिष्यध्वम् / अकञ्चयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कञ्चयाञ्चकर / कञ्चयांचकर / कञ्चयाञ्चकार / कञ्चयांचकार / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूव / कञ्चयांबभूव / कञ्चयामास
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूवे / कञ्चयांबभूवे / कञ्चयामाहे
कञ्चिताहे / कञ्चयिताहे
कञ्चिष्ये / कञ्चयिष्ये
अकञ्चिषि / अकञ्चयिषि
अकञ्चिष्ये / अकञ्चयिष्ये
उत्तम पुरुषः  द्विवचनम्
कञ्चयाञ्चकृव / कञ्चयांचकृव / कञ्चयाम्बभूविव / कञ्चयांबभूविव / कञ्चयामासिव
कञ्चयाञ्चकृवहे / कञ्चयांचकृवहे / कञ्चयाम्बभूविव / कञ्चयांबभूविव / कञ्चयामासिव
कञ्चयाञ्चकृवहे / कञ्चयांचकृवहे / कञ्चयाम्बभूविवहे / कञ्चयांबभूविवहे / कञ्चयामासिवहे
कञ्चितास्वहे / कञ्चयितास्वहे
कञ्चिष्यावहे / कञ्चयिष्यावहे
कञ्चिषीवहि / कञ्चयिषीवहि
अकञ्चिष्वहि / अकञ्चयिष्वहि
अकञ्चिष्यावहि / अकञ्चयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कञ्चयाञ्चकृम / कञ्चयांचकृम / कञ्चयाम्बभूविम / कञ्चयांबभूविम / कञ्चयामासिम
कञ्चयाञ्चकृमहे / कञ्चयांचकृमहे / कञ्चयाम्बभूविम / कञ्चयांबभूविम / कञ्चयामासिम
कञ्चयाञ्चकृमहे / कञ्चयांचकृमहे / कञ्चयाम्बभूविमहे / कञ्चयांबभूविमहे / कञ्चयामासिमहे
कञ्चितास्महे / कञ्चयितास्महे
कञ्चिष्यामहे / कञ्चयिष्यामहे
कञ्चिषीमहि / कञ्चयिषीमहि
अकञ्चिष्महि / अकञ्चयिष्महि
अकञ्चिष्यामहि / अकञ्चयिष्यामहि