कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयताम्
कञ्चयेताम्
कञ्चयन्ताम्
मध्यम
कञ्चयस्व
कञ्चयेथाम्
कञ्चयध्वम्
उत्तम
कञ्चयै
कञ्चयावहै
कञ्चयामहै