कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयेत
कञ्चयेयाताम्
कञ्चयेरन्
मध्यम
कञ्चयेथाः
कञ्चयेयाथाम्
कञ्चयेध्वम्
उत्तम
कञ्चयेय
कञ्चयेवहि
कञ्चयेमहि