कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयेत् / कञ्चयेद्
कञ्चयेताम्
कञ्चयेयुः
मध्यम
कञ्चयेः
कञ्चयेतम्
कञ्चयेत
उत्तम
कञ्चयेयम्
कञ्चयेव
कञ्चयेम