कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयिषीष्ट
कञ्चयिषीयास्ताम्
कञ्चयिषीरन्
मध्यम
कञ्चयिषीष्ठाः
कञ्चयिषीयास्थाम्
कञ्चयिषीढ्वम् / कञ्चयिषीध्वम्
उत्तम
कञ्चयिषीय
कञ्चयिषीवहि
कञ्चयिषीमहि