कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकञ्चि
अकञ्चिषाताम् / अकञ्चयिषाताम्
अकञ्चिषत / अकञ्चयिषत
मध्यम
अकञ्चिष्ठाः / अकञ्चयिष्ठाः
अकञ्चिषाथाम् / अकञ्चयिषाथाम्
अकञ्चिढ्वम् / अकञ्चयिढ्वम् / अकञ्चयिध्वम्
उत्तम
अकञ्चिषि / अकञ्चयिषि
अकञ्चिष्वहि / अकञ्चयिष्वहि
अकञ्चिष्महि / अकञ्चयिष्महि