कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चिष्यते / कञ्चयिष्यते
कञ्चिष्येते / कञ्चयिष्येते
कञ्चिष्यन्ते / कञ्चयिष्यन्ते
मध्यम
कञ्चिष्यसे / कञ्चयिष्यसे
कञ्चिष्येथे / कञ्चयिष्येथे
कञ्चिष्यध्वे / कञ्चयिष्यध्वे
उत्तम
कञ्चिष्ये / कञ्चयिष्ये
कञ्चिष्यावहे / कञ्चयिष्यावहे
कञ्चिष्यामहे / कञ्चयिष्यामहे