कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकञ्चयत् / अकञ्चयद्
अकञ्चयताम्
अकञ्चयन्
मध्यम
अकञ्चयः
अकञ्चयतम्
अकञ्चयत
उत्तम
अकञ्चयम्
अकञ्चयाव
अकञ्चयाम