कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्च्यात् / कञ्च्याद्
कञ्च्यास्ताम्
कञ्च्यासुः
मध्यम
कञ्च्याः
कञ्च्यास्तम्
कञ्च्यास्त
उत्तम
कञ्च्यासम्
कञ्च्यास्व
कञ्च्यास्म