कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूवे / कञ्चयांबभूवे / कञ्चयामाहे
कञ्चयाञ्चक्राते / कञ्चयांचक्राते / कञ्चयाम्बभूवाते / कञ्चयांबभूवाते / कञ्चयामासाते
कञ्चयाञ्चक्रिरे / कञ्चयांचक्रिरे / कञ्चयाम्बभूविरे / कञ्चयांबभूविरे / कञ्चयामासिरे
मध्यम
कञ्चयाञ्चकृषे / कञ्चयांचकृषे / कञ्चयाम्बभूविषे / कञ्चयांबभूविषे / कञ्चयामासिषे
कञ्चयाञ्चक्राथे / कञ्चयांचक्राथे / कञ्चयाम्बभूवाथे / कञ्चयांबभूवाथे / कञ्चयामासाथे
कञ्चयाञ्चकृढ्वे / कञ्चयांचकृढ्वे / कञ्चयाम्बभूविध्वे / कञ्चयांबभूविध्वे / कञ्चयाम्बभूविढ्वे / कञ्चयांबभूविढ्वे / कञ्चयामासिध्वे
उत्तम
कञ्चयाञ्चक्रे / कञ्चयांचक्रे / कञ्चयाम्बभूवे / कञ्चयांबभूवे / कञ्चयामाहे
कञ्चयाञ्चकृवहे / कञ्चयांचकृवहे / कञ्चयाम्बभूविवहे / कञ्चयांबभूविवहे / कञ्चयामासिवहे
कञ्चयाञ्चकृमहे / कञ्चयांचकृमहे / कञ्चयाम्बभूविमहे / कञ्चयांबभूविमहे / कञ्चयामासिमहे