कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकञ्चिष्यत / अकञ्चयिष्यत
अकञ्चिष्येताम् / अकञ्चयिष्येताम्
अकञ्चिष्यन्त / अकञ्चयिष्यन्त
मध्यम
अकञ्चिष्यथाः / अकञ्चयिष्यथाः
अकञ्चिष्येथाम् / अकञ्चयिष्येथाम्
अकञ्चिष्यध्वम् / अकञ्चयिष्यध्वम्
उत्तम
अकञ्चिष्ये / अकञ्चयिष्ये
अकञ्चिष्यावहि / अकञ्चयिष्यावहि
अकञ्चिष्यामहि / अकञ्चयिष्यामहि