कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयिता
कञ्चयितारौ
कञ्चयितारः
मध्यम
कञ्चयितासि
कञ्चयितास्थः
कञ्चयितास्थ
उत्तम
कञ्चयितास्मि
कञ्चयितास्वः
कञ्चयितास्मः