कञ्च् + णिच् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चयते
कञ्चयेते
कञ्चयन्ते
मध्यम
कञ्चयसे
कञ्चयेथे
कञ्चयध्वे
उत्तम
कञ्चये
कञ्चयावहे
कञ्चयामहे