कृदन्तरूपाणि - सु + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्वरणम्
अनीयर्
सुस्वरणीयः - सुस्वरणीया
ण्वुल्
सुस्वारकः - सुस्वारिका
तुमुँन्
सुस्वरितुम् / सुस्वर्तुम्
तव्य
सुस्वरितव्यः / सुस्वर्तव्यः - सुस्वरितव्या / सुस्वर्तव्या
तृच्
सुस्वरिता / सुस्वर्ता - सुस्वरित्री / सुस्वर्त्री
ल्यप्
सुस्वृत्य
क्तवतुँ
सुस्वृतवान् - सुस्वृतवती
क्त
सुस्वृतः - सुस्वृता
शतृँ
सुस्वरन् - सुस्वरन्ती
ण्यत्
सुस्वार्यः - सुस्वार्या
अच्
सुस्वरः - सुस्वरा
घञ्
सुस्वारः
क्तिन्
सुस्वृतिः


सनादि प्रत्ययाः

उपसर्गाः