कृदन्तरूपाणि - परा + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्वरणम्
अनीयर्
परास्वरणीयः - परास्वरणीया
ण्वुल्
परास्वारकः - परास्वारिका
तुमुँन्
परास्वरितुम् / परास्वर्तुम्
तव्य
परास्वरितव्यः / परास्वर्तव्यः - परास्वरितव्या / परास्वर्तव्या
तृच्
परास्वरिता / परास्वर्ता - परास्वरित्री / परास्वर्त्री
ल्यप्
परास्वृत्य
क्तवतुँ
परास्वृतवान् - परास्वृतवती
क्त
परास्वृतः - परास्वृता
शतृँ
परास्वरन् - परास्वरन्ती
ण्यत्
परास्वार्यः - परास्वार्या
अच्
परास्वरः - परास्वरा
घञ्
परास्वारः
क्तिन्
परास्वृतिः


सनादि प्रत्ययाः

उपसर्गाः