कृदन्तरूपाणि - सु + स्वृ + णिच्+सन् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसिस्वारयिषणम्
अनीयर्
सुसिस्वारयिषणीयः - सुसिस्वारयिषणीया
ण्वुल्
सुसिस्वारयिषकः - सुसिस्वारयिषिका
तुमुँन्
सुसिस्वारयिषितुम्
तव्य
सुसिस्वारयिषितव्यः - सुसिस्वारयिषितव्या
तृच्
सुसिस्वारयिषिता - सुसिस्वारयिषित्री
ल्यप्
सुसिस्वारयिष्य
क्तवतुँ
सुसिस्वारयिषितवान् - सुसिस्वारयिषितवती
क्त
सुसिस्वारयिषितः - सुसिस्वारयिषिता
शतृँ
सुसिस्वारयिषन् - सुसिस्वारयिषन्ती
शानच्
सुसिस्वारयिषमाणः - सुसिस्वारयिषमाणा
यत्
सुसिस्वारयिष्यः - सुसिस्वारयिष्या
अच्
सुसिस्वारयिषः - सुसिस्वारयिषा
घञ्
सुसिस्वारयिषः
सुसिस्वारयिषा


सनादि प्रत्ययाः

उपसर्गाः