कृदन्तरूपाणि - अनु + स्वृ + णिच्+सन् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिस्वारयिषणम्
अनीयर्
अनुसिस्वारयिषणीयः - अनुसिस्वारयिषणीया
ण्वुल्
अनुसिस्वारयिषकः - अनुसिस्वारयिषिका
तुमुँन्
अनुसिस्वारयिषितुम्
तव्य
अनुसिस्वारयिषितव्यः - अनुसिस्वारयिषितव्या
तृच्
अनुसिस्वारयिषिता - अनुसिस्वारयिषित्री
ल्यप्
अनुसिस्वारयिष्य
क्तवतुँ
अनुसिस्वारयिषितवान् - अनुसिस्वारयिषितवती
क्त
अनुसिस्वारयिषितः - अनुसिस्वारयिषिता
शतृँ
अनुसिस्वारयिषन् - अनुसिस्वारयिषन्ती
शानच्
अनुसिस्वारयिषमाणः - अनुसिस्वारयिषमाणा
यत्
अनुसिस्वारयिष्यः - अनुसिस्वारयिष्या
अच्
अनुसिस्वारयिषः - अनुसिस्वारयिषा
घञ्
अनुसिस्वारयिषः
अनुसिस्वारयिषा


सनादि प्रत्ययाः

उपसर्गाः