कृदन्तरूपाणि - अनु + स्वृ + यङ्लुक् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसरीस्वरणम् / अनुसरिस्वरणम् / अनुसर्स्वरणम्
अनीयर्
अनुसरीस्वरणीयः / अनुसरिस्वरणीयः / अनुसर्स्वरणीयः - अनुसरीस्वरणीया / अनुसरिस्वरणीया / अनुसर्स्वरणीया
ण्वुल्
अनुसरीस्वारकः / अनुसरिस्वारकः / अनुसर्स्वारकः - अनुसरीस्वारिका / अनुसरिस्वारिका / अनुसर्स्वारिका
तुमुँन्
अनुसरीस्वरितुम् / अनुसरिस्वरितुम् / अनुसर्स्वरितुम्
तव्य
अनुसरीस्वरितव्यः / अनुसरिस्वरितव्यः / अनुसर्स्वरितव्यः - अनुसरीस्वरितव्या / अनुसरिस्वरितव्या / अनुसर्स्वरितव्या
तृच्
अनुसरीस्वरिता / अनुसरिस्वरिता / अनुसर्स्वरिता - अनुसरीस्वरित्री / अनुसरिस्वरित्री / अनुसर्स्वरित्री
ल्यप्
अनुसरीस्वृत्य / अनुसरिस्वृत्य / अनुसर्स्वृत्य
क्तवतुँ
अनुसरीस्व्रितवान् / अनुसरिस्व्रितवान् / अनुसर्स्व्रितवान् - अनुसरीस्व्रितवती / अनुसरिस्व्रितवती / अनुसर्स्व्रितवती
क्त
अनुसरीस्व्रितः / अनुसरिस्व्रितः / अनुसर्स्व्रितः - अनुसरीस्व्रिता / अनुसरिस्व्रिता / अनुसर्स्व्रिता
शतृँ
अनुसरीस्व्रन् / अनुसरिस्व्रन् / अनुसर्स्व्रन् - अनुसरीस्व्रती / अनुसरिस्व्रती / अनुसर्स्व्रती
ण्यत्
अनुसरीस्वार्यः / अनुसरिस्वार्यः / अनुसर्स्वार्यः - अनुसरीस्वार्या / अनुसरिस्वार्या / अनुसर्स्वार्या
अच्
अनुसरीस्व्रः / अनुसरिस्व्रः / अनुसर्स्व्रः - अनुसरीस्व्रा - अनुसरिस्व्रा - अनुसर्स्व्रा
घञ्
अनुसरीस्वारः / अनुसरिस्वारः / अनुसर्स्वारः
अनुसरीस्वरा / अनुसरिस्वरा / अनुसर्स्वरा


सनादि प्रत्ययाः

उपसर्गाः