कृदन्तरूपाणि - नि + स्वृ + यङ्लुक् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसरीस्वरणम् / निसरिस्वरणम् / निसर्स्वरणम्
अनीयर्
निसरीस्वरणीयः / निसरिस्वरणीयः / निसर्स्वरणीयः - निसरीस्वरणीया / निसरिस्वरणीया / निसर्स्वरणीया
ण्वुल्
निसरीस्वारकः / निसरिस्वारकः / निसर्स्वारकः - निसरीस्वारिका / निसरिस्वारिका / निसर्स्वारिका
तुमुँन्
निसरीस्वरितुम् / निसरिस्वरितुम् / निसर्स्वरितुम्
तव्य
निसरीस्वरितव्यः / निसरिस्वरितव्यः / निसर्स्वरितव्यः - निसरीस्वरितव्या / निसरिस्वरितव्या / निसर्स्वरितव्या
तृच्
निसरीस्वरिता / निसरिस्वरिता / निसर्स्वरिता - निसरीस्वरित्री / निसरिस्वरित्री / निसर्स्वरित्री
ल्यप्
निसरीस्वृत्य / निसरिस्वृत्य / निसर्स्वृत्य
क्तवतुँ
निसरीस्व्रितवान् / निसरिस्व्रितवान् / निसर्स्व्रितवान् - निसरीस्व्रितवती / निसरिस्व्रितवती / निसर्स्व्रितवती
क्त
निसरीस्व्रितः / निसरिस्व्रितः / निसर्स्व्रितः - निसरीस्व्रिता / निसरिस्व्रिता / निसर्स्व्रिता
शतृँ
निसरीस्व्रन् / निसरिस्व्रन् / निसर्स्व्रन् - निसरीस्व्रती / निसरिस्व्रती / निसर्स्व्रती
ण्यत्
निसरीस्वार्यः / निसरिस्वार्यः / निसर्स्वार्यः - निसरीस्वार्या / निसरिस्वार्या / निसर्स्वार्या
अच्
निसरीस्व्रः / निसरिस्व्रः / निसर्स्व्रः - निसरीस्व्रा - निसरिस्व्रा - निसर्स्व्रा
घञ्
निसरीस्वारः / निसरिस्वारः / निसर्स्वारः
निसरीस्वरा / निसरिस्वरा / निसर्स्वरा


सनादि प्रत्ययाः

उपसर्गाः