कृदन्तरूपाणि - सु + स्वृ + यङ्लुक् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसरीस्वरणम् / सुसरिस्वरणम् / सुसर्स्वरणम्
अनीयर्
सुसरीस्वरणीयः / सुसरिस्वरणीयः / सुसर्स्वरणीयः - सुसरीस्वरणीया / सुसरिस्वरणीया / सुसर्स्वरणीया
ण्वुल्
सुसरीस्वारकः / सुसरिस्वारकः / सुसर्स्वारकः - सुसरीस्वारिका / सुसरिस्वारिका / सुसर्स्वारिका
तुमुँन्
सुसरीस्वरितुम् / सुसरिस्वरितुम् / सुसर्स्वरितुम्
तव्य
सुसरीस्वरितव्यः / सुसरिस्वरितव्यः / सुसर्स्वरितव्यः - सुसरीस्वरितव्या / सुसरिस्वरितव्या / सुसर्स्वरितव्या
तृच्
सुसरीस्वरिता / सुसरिस्वरिता / सुसर्स्वरिता - सुसरीस्वरित्री / सुसरिस्वरित्री / सुसर्स्वरित्री
ल्यप्
सुसरीस्वृत्य / सुसरिस्वृत्य / सुसर्स्वृत्य
क्तवतुँ
सुसरीस्व्रितवान् / सुसरिस्व्रितवान् / सुसर्स्व्रितवान् - सुसरीस्व्रितवती / सुसरिस्व्रितवती / सुसर्स्व्रितवती
क्त
सुसरीस्व्रितः / सुसरिस्व्रितः / सुसर्स्व्रितः - सुसरीस्व्रिता / सुसरिस्व्रिता / सुसर्स्व्रिता
शतृँ
सुसरीस्व्रन् / सुसरिस्व्रन् / सुसर्स्व्रन् - सुसरीस्व्रती / सुसरिस्व्रती / सुसर्स्व्रती
ण्यत्
सुसरीस्वार्यः / सुसरिस्वार्यः / सुसर्स्वार्यः - सुसरीस्वार्या / सुसरिस्वार्या / सुसर्स्वार्या
अच्
सुसरीस्व्रः / सुसरिस्व्रः / सुसर्स्व्रः - सुसरीस्व्रा - सुसरिस्व्रा - सुसर्स्व्रा
घञ्
सुसरीस्वारः / सुसरिस्वारः / सुसर्स्वारः
सुसरीस्वरा / सुसरिस्वरा / सुसर्स्वरा


सनादि प्रत्ययाः

उपसर्गाः