कृदन्तरूपाणि - स्वृ + यङ्लुक् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरीस्वरणम् / सरिस्वरणम् / सर्स्वरणम्
अनीयर्
सरीस्वरणीयः / सरिस्वरणीयः / सर्स्वरणीयः - सरीस्वरणीया / सरिस्वरणीया / सर्स्वरणीया
ण्वुल्
सरीस्वारकः / सरिस्वारकः / सर्स्वारकः - सरीस्वारिका / सरिस्वारिका / सर्स्वारिका
तुमुँन्
सरीस्वरितुम् / सरिस्वरितुम् / सर्स्वरितुम्
तव्य
सरीस्वरितव्यः / सरिस्वरितव्यः / सर्स्वरितव्यः - सरीस्वरितव्या / सरिस्वरितव्या / सर्स्वरितव्या
तृच्
सरीस्वरिता / सरिस्वरिता / सर्स्वरिता - सरीस्वरित्री / सरिस्वरित्री / सर्स्वरित्री
क्त्वा
सरीस्वरित्वा / सरिस्वरित्वा / सर्स्वरित्वा
क्तवतुँ
सरीस्व्रितवान् / सरिस्व्रितवान् / सर्स्व्रितवान् - सरीस्व्रितवती / सरिस्व्रितवती / सर्स्व्रितवती
क्त
सरीस्व्रितः / सरिस्व्रितः / सर्स्व्रितः - सरीस्व्रिता / सरिस्व्रिता / सर्स्व्रिता
शतृँ
सरीस्व्रन् / सरिस्व्रन् / सर्स्व्रन् - सरीस्व्रती / सरिस्व्रती / सर्स्व्रती
ण्यत्
सरीस्वार्यः / सरिस्वार्यः / सर्स्वार्यः - सरीस्वार्या / सरिस्वार्या / सर्स्वार्या
अच्
सरीस्व्रः / सरिस्व्रः / सर्स्व्रः - सरीस्व्रा - सरिस्व्रा - सर्स्व्रा
घञ्
सरीस्वारः / सरिस्वारः / सर्स्वारः
सरीस्वरा / सरिस्वरा / सर्स्वरा


सनादि प्रत्ययाः

उपसर्गाः