कृदन्तरूपाणि - सु + स्वृ + सन् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसिस्वरिषणम् / सुसुस्वूर्षणम्
अनीयर्
सुसिस्वरिषणीयः / सुसुस्वूर्षणीयः - सुसिस्वरिषणीया / सुसुस्वूर्षणीया
ण्वुल्
सुसिस्वरिषकः / सुसुस्वूर्षकः - सुसिस्वरिषिका / सुसुस्वूर्षिका
तुमुँन्
सुसिस्वरिषितुम् / सुसुस्वूर्षितुम्
तव्य
सुसिस्वरिषितव्यः / सुसुस्वूर्षितव्यः - सुसिस्वरिषितव्या / सुसुस्वूर्षितव्या
तृच्
सुसिस्वरिषिता / सुसुस्वूर्षिता - सुसिस्वरिषित्री / सुसुस्वूर्षित्री
ल्यप्
सुसिस्वरिष्य / सुसुस्वूर्ष्य
क्तवतुँ
सुसिस्वरिषितवान् / सुसुस्वूर्षितवान् - सुसिस्वरिषितवती / सुसुस्वूर्षितवती
क्त
सुसिस्वरिषितः / सुसुस्वूर्षितः - सुसिस्वरिषिता / सुसुस्वूर्षिता
शतृँ
सुसिस्वरिषन् / सुसुस्वूर्षन् - सुसिस्वरिषन्ती / सुसुस्वूर्षन्ती
यत्
सुसिस्वरिष्यः / सुसुस्वूर्ष्यः - सुसिस्वरिष्या / सुसुस्वूर्ष्या
अच्
सुसिस्वरिषः / सुसुस्वूर्षः - सुसिस्वरिषा - सुसुस्वूर्षा
घञ्
सुसिस्वरिषः / सुसुस्वूर्षः
सुसिस्वरिषा / सुसुस्वूर्षा


सनादि प्रत्ययाः

उपसर्गाः