कृदन्तरूपाणि - अनु + स्वृ + सन् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिस्वरिषणम् / अनुसुस्वूर्षणम्
अनीयर्
अनुसिस्वरिषणीयः / अनुसुस्वूर्षणीयः - अनुसिस्वरिषणीया / अनुसुस्वूर्षणीया
ण्वुल्
अनुसिस्वरिषकः / अनुसुस्वूर्षकः - अनुसिस्वरिषिका / अनुसुस्वूर्षिका
तुमुँन्
अनुसिस्वरिषितुम् / अनुसुस्वूर्षितुम्
तव्य
अनुसिस्वरिषितव्यः / अनुसुस्वूर्षितव्यः - अनुसिस्वरिषितव्या / अनुसुस्वूर्षितव्या
तृच्
अनुसिस्वरिषिता / अनुसुस्वूर्षिता - अनुसिस्वरिषित्री / अनुसुस्वूर्षित्री
ल्यप्
अनुसिस्वरिष्य / अनुसुस्वूर्ष्य
क्तवतुँ
अनुसिस्वरिषितवान् / अनुसुस्वूर्षितवान् - अनुसिस्वरिषितवती / अनुसुस्वूर्षितवती
क्त
अनुसिस्वरिषितः / अनुसुस्वूर्षितः - अनुसिस्वरिषिता / अनुसुस्वूर्षिता
शतृँ
अनुसिस्वरिषन् / अनुसुस्वूर्षन् - अनुसिस्वरिषन्ती / अनुसुस्वूर्षन्ती
यत्
अनुसिस्वरिष्यः / अनुसुस्वूर्ष्यः - अनुसिस्वरिष्या / अनुसुस्वूर्ष्या
अच्
अनुसिस्वरिषः / अनुसुस्वूर्षः - अनुसिस्वरिषा - अनुसुस्वूर्षा
घञ्
अनुसिस्वरिषः / अनुसुस्वूर्षः
अनुसिस्वरिषा / अनुसुस्वूर्षा


सनादि प्रत्ययाः

उपसर्गाः