कृदन्तरूपाणि - नि + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्वरणम्
अनीयर्
निस्वरणीयः - निस्वरणीया
ण्वुल्
निस्वारकः - निस्वारिका
तुमुँन्
निस्वरितुम् / निस्वर्तुम्
तव्य
निस्वरितव्यः / निस्वर्तव्यः - निस्वरितव्या / निस्वर्तव्या
तृच्
निस्वरिता / निस्वर्ता - निस्वरित्री / निस्वर्त्री
ल्यप्
निस्वृत्य
क्तवतुँ
निस्वृतवान् - निस्वृतवती
क्त
निस्वृतः - निस्वृता
शतृँ
निस्वरन् - निस्वरन्ती
ण्यत्
निस्वार्यः - निस्वार्या
अच्
निस्वरः - निस्वरा
घञ्
निस्वारः
क्तिन्
निस्वृतिः


सनादि प्रत्ययाः

उपसर्गाः