कृदन्तरूपाणि - स्वृ + णिच्+सन् - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्वारयिषणम्
अनीयर्
सिस्वारयिषणीयः - सिस्वारयिषणीया
ण्वुल्
सिस्वारयिषकः - सिस्वारयिषिका
तुमुँन्
सिस्वारयिषितुम्
तव्य
सिस्वारयिषितव्यः - सिस्वारयिषितव्या
तृच्
सिस्वारयिषिता - सिस्वारयिषित्री
क्त्वा
सिस्वारयिषित्वा
क्तवतुँ
सिस्वारयिषितवान् - सिस्वारयिषितवती
क्त
सिस्वारयिषितः - सिस्वारयिषिता
शतृँ
सिस्वारयिषन् - सिस्वारयिषन्ती
शानच्
सिस्वारयिषमाणः - सिस्वारयिषमाणा
यत्
सिस्वारयिष्यः - सिस्वारयिष्या
अच्
सिस्वारयिषः - सिस्वारयिषा
घञ्
सिस्वारयिषः
सिस्वारयिषा


सनादि प्रत्ययाः

उपसर्गाः