कृदन्तरूपाणि - प्र + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्वरणम्
अनीयर्
प्रस्वरणीयः - प्रस्वरणीया
ण्वुल्
प्रस्वारकः - प्रस्वारिका
तुमुँन्
प्रस्वरितुम् / प्रस्वर्तुम्
तव्य
प्रस्वरितव्यः / प्रस्वर्तव्यः - प्रस्वरितव्या / प्रस्वर्तव्या
तृच्
प्रस्वरिता / प्रस्वर्ता - प्रस्वरित्री / प्रस्वर्त्री
ल्यप्
प्रस्वृत्य
क्तवतुँ
प्रस्वृतवान् - प्रस्वृतवती
क्त
प्रस्वृतः - प्रस्वृता
शतृँ
प्रस्वरन् - प्रस्वरन्ती
ण्यत्
प्रस्वार्यः - प्रस्वार्या
अच्
प्रस्वरः - प्रस्वरा
घञ्
प्रस्वारः
क्तिन्
प्रस्वृतिः


सनादि प्रत्ययाः

उपसर्गाः