कृदन्तरूपाणि - परि + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्वरणम्
अनीयर्
परिस्वरणीयः - परिस्वरणीया
ण्वुल्
परिस्वारकः - परिस्वारिका
तुमुँन्
परिस्वरितुम् / परिस्वर्तुम्
तव्य
परिस्वरितव्यः / परिस्वर्तव्यः - परिस्वरितव्या / परिस्वर्तव्या
तृच्
परिस्वरिता / परिस्वर्ता - परिस्वरित्री / परिस्वर्त्री
ल्यप्
परिस्वृत्य
क्तवतुँ
परिस्वृतवान् - परिस्वृतवती
क्त
परिस्वृतः - परिस्वृता
शतृँ
परिस्वरन् - परिस्वरन्ती
ण्यत्
परिस्वार्यः - परिस्वार्या
अच्
परिस्वरः - परिस्वरा
घञ्
परिस्वारः
क्तिन्
परिस्वृतिः


सनादि प्रत्ययाः

उपसर्गाः