कृदन्तरूपाणि - दुर् + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वरणम् / दुस्स्वरणम्
अनीयर्
दुःस्वरणीयः / दुस्स्वरणीयः - दुःस्वरणीया / दुस्स्वरणीया
ण्वुल्
दुःस्वारकः / दुस्स्वारकः - दुःस्वारिका / दुस्स्वारिका
तुमुँन्
दुःस्वरितुम् / दुस्स्वरितुम् / दुःस्वर्तुम् / दुस्स्वर्तुम्
तव्य
दुःस्वरितव्यः / दुस्स्वरितव्यः / दुःस्वर्तव्यः / दुस्स्वर्तव्यः - दुःस्वरितव्या / दुस्स्वरितव्या / दुःस्वर्तव्या / दुस्स्वर्तव्या
तृच्
दुःस्वरिता / दुस्स्वरिता / दुःस्वर्ता / दुस्स्वर्ता - दुःस्वरित्री / दुस्स्वरित्री / दुःस्वर्त्री / दुस्स्वर्त्री
ल्यप्
दुःस्वृत्य / दुस्स्वृत्य
क्तवतुँ
दुःस्वृतवान् / दुस्स्वृतवान् - दुःस्वृतवती / दुस्स्वृतवती
क्त
दुःस्वृतः / दुस्स्वृतः - दुःस्वृता / दुस्स्वृता
शतृँ
दुःस्वरन् / दुस्स्वरन् - दुःस्वरन्ती / दुस्स्वरन्ती
ण्यत्
दुःस्वार्यः / दुस्स्वार्यः - दुःस्वार्या / दुस्स्वार्या
अच्
दुःस्वरः / दुस्स्वरः - दुःस्वरा - दुस्स्वरा
घञ्
दुःस्वारः / दुस्स्वारः
क्तिन्
दुःस्वृतिः / दुस्स्वृतिः


सनादि प्रत्ययाः

उपसर्गाः