कृदन्तरूपाणि - अपि + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्वरणम्
अनीयर्
अपिस्वरणीयः - अपिस्वरणीया
ण्वुल्
अपिस्वारकः - अपिस्वारिका
तुमुँन्
अपिस्वरितुम् / अपिस्वर्तुम्
तव्य
अपिस्वरितव्यः / अपिस्वर्तव्यः - अपिस्वरितव्या / अपिस्वर्तव्या
तृच्
अपिस्वरिता / अपिस्वर्ता - अपिस्वरित्री / अपिस्वर्त्री
ल्यप्
अपिस्वृत्य
क्तवतुँ
अपिस्वृतवान् - अपिस्वृतवती
क्त
अपिस्वृतः - अपिस्वृता
शतृँ
अपिस्वरन् - अपिस्वरन्ती
ण्यत्
अपिस्वार्यः - अपिस्वार्या
अच्
अपिस्वरः - अपिस्वरा
घञ्
अपिस्वारः
क्तिन्
अपिस्वृतिः


सनादि प्रत्ययाः

उपसर्गाः