कृदन्तरूपाणि - निस् + स्वृ - स्वृ शब्दोपतापयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वरणम् / निस्स्वरणम्
अनीयर्
निःस्वरणीयः / निस्स्वरणीयः - निःस्वरणीया / निस्स्वरणीया
ण्वुल्
निःस्वारकः / निस्स्वारकः - निःस्वारिका / निस्स्वारिका
तुमुँन्
निःस्वरितुम् / निस्स्वरितुम् / निःस्वर्तुम् / निस्स्वर्तुम्
तव्य
निःस्वरितव्यः / निस्स्वरितव्यः / निःस्वर्तव्यः / निस्स्वर्तव्यः - निःस्वरितव्या / निस्स्वरितव्या / निःस्वर्तव्या / निस्स्वर्तव्या
तृच्
निःस्वरिता / निस्स्वरिता / निःस्वर्ता / निस्स्वर्ता - निःस्वरित्री / निस्स्वरित्री / निःस्वर्त्री / निस्स्वर्त्री
ल्यप्
निःस्वृत्य / निस्स्वृत्य
क्तवतुँ
निःस्वृतवान् / निस्स्वृतवान् - निःस्वृतवती / निस्स्वृतवती
क्त
निःस्वृतः / निस्स्वृतः - निःस्वृता / निस्स्वृता
शतृँ
निःस्वरन् / निस्स्वरन् - निःस्वरन्ती / निस्स्वरन्ती
ण्यत्
निःस्वार्यः / निस्स्वार्यः - निःस्वार्या / निस्स्वार्या
अच्
निःस्वरः / निस्स्वरः - निःस्वरा - निस्स्वरा
घञ्
निःस्वारः / निस्स्वारः
क्तिन्
निःस्वृतिः / निस्स्वृतिः


सनादि प्रत्ययाः

उपसर्गाः