कृदन्तरूपाणि - सु + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्ष्वेदनम्
अनीयर्
सुक्ष्वेदनीयः - सुक्ष्वेदनीया
ण्वुल्
सुक्ष्वेदकः - सुक्ष्वेदिका
तुमुँन्
सुक्ष्वेदितुम्
तव्य
सुक्ष्वेदितव्यः - सुक्ष्वेदितव्या
तृच्
सुक्ष्वेदिता - सुक्ष्वेदित्री
ल्यप्
सुक्ष्विद्य
क्तवतुँ
सुक्ष्विण्णवान् - सुक्ष्विण्णवती
क्त
सुक्ष्विण्णः - सुक्ष्विण्णा
शानच्
सुक्ष्वेदमानः - सुक्ष्वेदमाना
ण्यत्
सुक्ष्वेद्यः - सुक्ष्वेद्या
घञ्
सुक्ष्वेदः
सुक्ष्विदः - सुक्ष्विदा
क्तिन्
सुक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः