कृदन्तरूपाणि - आङ् + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्ष्वेदनम्
अनीयर्
आक्ष्वेदनीयः - आक्ष्वेदनीया
ण्वुल्
आक्ष्वेदकः - आक्ष्वेदिका
तुमुँन्
आक्ष्वेदितुम्
तव्य
आक्ष्वेदितव्यः - आक्ष्वेदितव्या
तृच्
आक्ष्वेदिता - आक्ष्वेदित्री
ल्यप्
आक्ष्विद्य
क्तवतुँ
आक्ष्विण्णवान् - आक्ष्विण्णवती
क्त
आक्ष्विण्णः - आक्ष्विण्णा
शानच्
आक्ष्वेदमानः - आक्ष्वेदमाना
ण्यत्
आक्ष्वेद्यः - आक्ष्वेद्या
घञ्
आक्ष्वेदः
आक्ष्विदः - आक्ष्विदा
क्तिन्
आक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः