कृदन्तरूपाणि - क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्ष्वेदनम्
अनीयर्
क्ष्वेदनीयः - क्ष्वेदनीया
ण्वुल्
क्ष्वेदकः - क्ष्वेदिका
तुमुँन्
क्ष्वेदितुम्
तव्य
क्ष्वेदितव्यः - क्ष्वेदितव्या
तृच्
क्ष्वेदिता - क्ष्वेदित्री
क्त्वा
क्ष्विदित्वा / क्ष्वेदित्वा
क्तवतुँ
क्ष्वेदितवान् / क्ष्विण्णवान् - क्ष्वेदितवती / क्ष्विण्णवती
क्त
क्ष्वेदितः / क्ष्विण्णः - क्ष्वेदिता / क्ष्विण्णा
शानच्
क्ष्वेदमानः - क्ष्वेदमाना
ण्यत्
क्ष्वेद्यः - क्ष्वेद्या
घञ्
क्ष्वेदः
क्ष्विदः - क्ष्विदा
क्तिन्
क्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः