कृदन्तरूपाणि - नि + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्ष्वेदनम्
अनीयर्
निक्ष्वेदनीयः - निक्ष्वेदनीया
ण्वुल्
निक्ष्वेदकः - निक्ष्वेदिका
तुमुँन्
निक्ष्वेदितुम्
तव्य
निक्ष्वेदितव्यः - निक्ष्वेदितव्या
तृच्
निक्ष्वेदिता - निक्ष्वेदित्री
ल्यप्
निक्ष्विद्य
क्तवतुँ
निक्ष्विण्णवान् - निक्ष्विण्णवती
क्त
निक्ष्विण्णः - निक्ष्विण्णा
शानच्
निक्ष्वेदमानः - निक्ष्वेदमाना
ण्यत्
निक्ष्वेद्यः - निक्ष्वेद्या
घञ्
निक्ष्वेदः
निक्ष्विदः - निक्ष्विदा
क्तिन्
निक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः