कृदन्तरूपाणि - परा + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्ष्वेदनम्
अनीयर्
पराक्ष्वेदनीयः - पराक्ष्वेदनीया
ण्वुल्
पराक्ष्वेदकः - पराक्ष्वेदिका
तुमुँन्
पराक्ष्वेदितुम्
तव्य
पराक्ष्वेदितव्यः - पराक्ष्वेदितव्या
तृच्
पराक्ष्वेदिता - पराक्ष्वेदित्री
ल्यप्
पराक्ष्विद्य
क्तवतुँ
पराक्ष्विण्णवान् - पराक्ष्विण्णवती
क्त
पराक्ष्विण्णः - पराक्ष्विण्णा
शानच्
पराक्ष्वेदमानः - पराक्ष्वेदमाना
ण्यत्
पराक्ष्वेद्यः - पराक्ष्वेद्या
घञ्
पराक्ष्वेदः
पराक्ष्विदः - पराक्ष्विदा
क्तिन्
पराक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः