कृदन्तरूपाणि - प्र + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्ष्वेदनम्
अनीयर्
प्रक्ष्वेदनीयः - प्रक्ष्वेदनीया
ण्वुल्
प्रक्ष्वेदकः - प्रक्ष्वेदिका
तुमुँन्
प्रक्ष्वेदितुम्
तव्य
प्रक्ष्वेदितव्यः - प्रक्ष्वेदितव्या
तृच्
प्रक्ष्वेदिता - प्रक्ष्वेदित्री
ल्यप्
प्रक्ष्विद्य
क्तवतुँ
प्रक्ष्विण्णवान् - प्रक्ष्विण्णवती
क्त
प्रक्ष्विण्णः - प्रक्ष्विण्णा
शानच्
प्रक्ष्वेदमानः - प्रक्ष्वेदमाना
ण्यत्
प्रक्ष्वेद्यः - प्रक्ष्वेद्या
घञ्
प्रक्ष्वेदः
प्रक्ष्विदः - प्रक्ष्विदा
क्तिन्
प्रक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः