कृदन्तरूपाणि - अधि + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिक्ष्वेदनम्
अनीयर्
अधिक्ष्वेदनीयः - अधिक्ष्वेदनीया
ण्वुल्
अधिक्ष्वेदकः - अधिक्ष्वेदिका
तुमुँन्
अधिक्ष्वेदितुम्
तव्य
अधिक्ष्वेदितव्यः - अधिक्ष्वेदितव्या
तृच्
अधिक्ष्वेदिता - अधिक्ष्वेदित्री
ल्यप्
अधिक्ष्विद्य
क्तवतुँ
अधिक्ष्विण्णवान् - अधिक्ष्विण्णवती
क्त
अधिक्ष्विण्णः - अधिक्ष्विण्णा
शानच्
अधिक्ष्वेदमानः - अधिक्ष्वेदमाना
ण्यत्
अधिक्ष्वेद्यः - अधिक्ष्वेद्या
घञ्
अधिक्ष्वेदः
अधिक्ष्विदः - अधिक्ष्विदा
क्तिन्
अधिक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः