कृदन्तरूपाणि - सम् + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्ष्वेदनम् / संक्ष्वेदनम्
अनीयर्
सङ्क्ष्वेदनीयः / संक्ष्वेदनीयः - सङ्क्ष्वेदनीया / संक्ष्वेदनीया
ण्वुल्
सङ्क्ष्वेदकः / संक्ष्वेदकः - सङ्क्ष्वेदिका / संक्ष्वेदिका
तुमुँन्
सङ्क्ष्वेदितुम् / संक्ष्वेदितुम्
तव्य
सङ्क्ष्वेदितव्यः / संक्ष्वेदितव्यः - सङ्क्ष्वेदितव्या / संक्ष्वेदितव्या
तृच्
सङ्क्ष्वेदिता / संक्ष्वेदिता - सङ्क्ष्वेदित्री / संक्ष्वेदित्री
ल्यप्
सङ्क्ष्विद्य / संक्ष्विद्य
क्तवतुँ
सङ्क्ष्विण्णवान् / संक्ष्विण्णवान् - सङ्क्ष्विण्णवती / संक्ष्विण्णवती
क्त
सङ्क्ष्विण्णः / संक्ष्विण्णः - सङ्क्ष्विण्णा / संक्ष्विण्णा
शानच्
सङ्क्ष्वेदमानः / संक्ष्वेदमानः - सङ्क्ष्वेदमाना / संक्ष्वेदमाना
ण्यत्
सङ्क्ष्वेद्यः / संक्ष्वेद्यः - सङ्क्ष्वेद्या / संक्ष्वेद्या
घञ्
सङ्क्ष्वेदः / संक्ष्वेदः
सङ्क्ष्विदः / संक्ष्विदः - सङ्क्ष्विदा / संक्ष्विदा
क्तिन्
सङ्क्ष्वित्तिः / संक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः