कृदन्तरूपाणि - निर् + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्ष्वेदनम्
अनीयर्
निष्क्ष्वेदनीयः - निष्क्ष्वेदनीया
ण्वुल्
निष्क्ष्वेदकः - निष्क्ष्वेदिका
तुमुँन्
निष्क्ष्वेदितुम्
तव्य
निष्क्ष्वेदितव्यः - निष्क्ष्वेदितव्या
तृच्
निष्क्ष्वेदिता - निष्क्ष्वेदित्री
ल्यप्
निष्क्ष्विद्य
क्तवतुँ
निष्क्ष्विण्णवान् - निष्क्ष्विण्णवती
क्त
निष्क्ष्विण्णः - निष्क्ष्विण्णा
शानच्
निष्क्ष्वेदमानः - निष्क्ष्वेदमाना
ण्यत्
निष्क्ष्वेद्यः - निष्क्ष्वेद्या
घञ्
निष्क्ष्वेदः
निष्क्ष्विदः - निष्क्ष्विदा
क्तिन्
निष्क्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः