कृदन्तरूपाणि - परि + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्ष्वेदनम्
अनीयर्
परिक्ष्वेदनीयः - परिक्ष्वेदनीया
ण्वुल्
परिक्ष्वेदकः - परिक्ष्वेदिका
तुमुँन्
परिक्ष्वेदितुम्
तव्य
परिक्ष्वेदितव्यः - परिक्ष्वेदितव्या
तृच्
परिक्ष्वेदिता - परिक्ष्वेदित्री
ल्यप्
परिक्ष्विद्य
क्तवतुँ
परिक्ष्विण्णवान् - परिक्ष्विण्णवती
क्त
परिक्ष्विण्णः - परिक्ष्विण्णा
शानच्
परिक्ष्वेदमानः - परिक्ष्वेदमाना
ण्यत्
परिक्ष्वेद्यः - परिक्ष्वेद्या
घञ्
परिक्ष्वेदः
परिक्ष्विदः - परिक्ष्विदा
क्तिन्
परिक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः