कृदन्तरूपाणि - दुस् + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्ष्वेदनम्
अनीयर्
दुष्क्ष्वेदनीयः - दुष्क्ष्वेदनीया
ण्वुल्
दुष्क्ष्वेदकः - दुष्क्ष्वेदिका
तुमुँन्
दुष्क्ष्वेदितुम्
तव्य
दुष्क्ष्वेदितव्यः - दुष्क्ष्वेदितव्या
तृच्
दुष्क्ष्वेदिता - दुष्क्ष्वेदित्री
ल्यप्
दुष्क्ष्विद्य
क्तवतुँ
दुष्क्ष्विण्णवान् - दुष्क्ष्विण्णवती
क्त
दुष्क्ष्विण्णः - दुष्क्ष्विण्णा
शानच्
दुष्क्ष्वेदमानः - दुष्क्ष्वेदमाना
ण्यत्
दुष्क्ष्वेद्यः - दुष्क्ष्वेद्या
घञ्
दुष्क्ष्वेदः
दुष्क्ष्विदः - दुष्क्ष्विदा
क्तिन्
दुष्क्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः