कृदन्तरूपाणि - अभि + क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्ष्वेदनम्
अनीयर्
अभिक्ष्वेदनीयः - अभिक्ष्वेदनीया
ण्वुल्
अभिक्ष्वेदकः - अभिक्ष्वेदिका
तुमुँन्
अभिक्ष्वेदितुम्
तव्य
अभिक्ष्वेदितव्यः - अभिक्ष्वेदितव्या
तृच्
अभिक्ष्वेदिता - अभिक्ष्वेदित्री
ल्यप्
अभिक्ष्विद्य
क्तवतुँ
अभिक्ष्विण्णवान् - अभिक्ष्विण्णवती
क्त
अभिक्ष्विण्णः - अभिक्ष्विण्णा
शानच्
अभिक्ष्वेदमानः - अभिक्ष्वेदमाना
ण्यत्
अभिक्ष्वेद्यः - अभिक्ष्वेद्या
घञ्
अभिक्ष्वेदः
अभिक्ष्विदः - अभिक्ष्विदा
क्तिन्
अभिक्ष्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः