कृदन्तरूपाणि - श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रणनम्
अनीयर्
श्रणनीयः - श्रणनीया
ण्वुल्
श्राणकः - श्राणिका
तुमुँन्
श्रणितुम्
तव्य
श्रणितव्यः - श्रणितव्या
तृच्
श्रणिता - श्रणित्री
क्त्वा
श्रणित्वा
क्तवतुँ
श्रणितवान् - श्रणितवती
क्त
श्रणितः - श्रणिता
शतृँ
श्रणन् - श्रणन्ती
ण्यत्
श्राण्यः - श्राण्या
अच्
श्रणः - श्रणा
घञ्
श्राणः
क्तिन्
श्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः