कृदन्तरूपाणि - श्रण् + यङ्लुक् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शंश्रणनम्
अनीयर्
शंश्रणनीयः - शंश्रणनीया
ण्वुल्
शंश्राणकः - शंश्राणिका
तुमुँन्
शंश्रणितुम्
तव्य
शंश्रणितव्यः - शंश्रणितव्या
तृच्
शंश्रणिता - शंश्रणित्री
क्त्वा
शंश्रणित्वा
क्तवतुँ
शंश्रणितवान् - शंश्रणितवती
क्त
शंश्रणितः - शंश्रणिता
शतृँ
शंश्रणन् - शंश्रणती
ण्यत्
शंश्राण्यः - शंश्राण्या
अच्
शंश्रणः - शंश्रणा
घञ्
शंश्राणः
शंश्रणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः