कृदन्तरूपाणि - श्रण् + णिच् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रणनम्
अनीयर्
श्रणनीयः - श्रणनीया
ण्वुल्
श्रणकः - श्रणिका
तुमुँन्
श्रणयितुम्
तव्य
श्रणयितव्यः - श्रणयितव्या
तृच्
श्रणयिता - श्रणयित्री
क्त्वा
श्रणयित्वा
क्तवतुँ
श्रणितवान् - श्रणितवती
क्त
श्रणितः - श्रणिता
शतृँ
श्रणयन् - श्रणयन्ती
शानच्
श्रणयमानः - श्रणयमाना
यत्
श्रण्यः - श्रण्या
अच्
श्रणः - श्रणा
युच्
श्रणना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः