कृदन्तरूपाणि - नि + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्रणनम्
अनीयर्
निश्रणनीयः - निश्रणनीया
ण्वुल्
निश्राणकः - निश्राणिका
तुमुँन्
निश्रणितुम्
तव्य
निश्रणितव्यः - निश्रणितव्या
तृच्
निश्रणिता - निश्रणित्री
ल्यप्
निश्रण्य
क्तवतुँ
निश्रणितवान् - निश्रणितवती
क्त
निश्रणितः - निश्रणिता
शतृँ
निश्रणन् - निश्रणन्ती
ण्यत्
निश्राण्यः - निश्राण्या
अच्
निश्रणः - निश्रणा
घञ्
निश्राणः
क्तिन्
निश्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः