कृदन्तरूपाणि - प्रति + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्रणनम्
अनीयर्
प्रतिश्रणनीयः - प्रतिश्रणनीया
ण्वुल्
प्रतिश्राणकः - प्रतिश्राणिका
तुमुँन्
प्रतिश्रणितुम्
तव्य
प्रतिश्रणितव्यः - प्रतिश्रणितव्या
तृच्
प्रतिश्रणिता - प्रतिश्रणित्री
ल्यप्
प्रतिश्रण्य
क्तवतुँ
प्रतिश्रणितवान् - प्रतिश्रणितवती
क्त
प्रतिश्रणितः - प्रतिश्रणिता
शतृँ
प्रतिश्रणन् - प्रतिश्रणन्ती
ण्यत्
प्रतिश्राण्यः - प्रतिश्राण्या
अच्
प्रतिश्रणः - प्रतिश्रणा
घञ्
प्रतिश्राणः
क्तिन्
प्रतिश्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः