कृदन्तरूपाणि - प्र + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रश्रणनम्
अनीयर्
प्रश्रणनीयः - प्रश्रणनीया
ण्वुल्
प्रश्राणकः - प्रश्राणिका
तुमुँन्
प्रश्रणितुम्
तव्य
प्रश्रणितव्यः - प्रश्रणितव्या
तृच्
प्रश्रणिता - प्रश्रणित्री
ल्यप्
प्रश्रण्य
क्तवतुँ
प्रश्रणितवान् - प्रश्रणितवती
क्त
प्रश्रणितः - प्रश्रणिता
शतृँ
प्रश्रणन् - प्रश्रणन्ती
ण्यत्
प्रश्राण्यः - प्रश्राण्या
अच्
प्रश्रणः - प्रश्रणा
घञ्
प्रश्राणः
क्तिन्
प्रश्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः