कृदन्तरूपाणि - निस् + श्रण् - श्रणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्रणनम् / निश्श्रणनम्
अनीयर्
निःश्रणनीयः / निश्श्रणनीयः - निःश्रणनीया / निश्श्रणनीया
ण्वुल्
निःश्राणकः / निश्श्राणकः - निःश्राणिका / निश्श्राणिका
तुमुँन्
निःश्रणितुम् / निश्श्रणितुम्
तव्य
निःश्रणितव्यः / निश्श्रणितव्यः - निःश्रणितव्या / निश्श्रणितव्या
तृच्
निःश्रणिता / निश्श्रणिता - निःश्रणित्री / निश्श्रणित्री
ल्यप्
निःश्रण्य / निश्श्रण्य
क्तवतुँ
निःश्रणितवान् / निश्श्रणितवान् - निःश्रणितवती / निश्श्रणितवती
क्त
निःश्रणितः / निश्श्रणितः - निःश्रणिता / निश्श्रणिता
शतृँ
निःश्रणन् / निश्श्रणन् - निःश्रणन्ती / निश्श्रणन्ती
ण्यत्
निःश्राण्यः / निश्श्राण्यः - निःश्राण्या / निश्श्राण्या
अच्
निःश्रणः / निश्श्रणः - निःश्रणा - निश्श्रणा
घञ्
निःश्राणः / निश्श्राणः
क्तिन्
निःश्रणितिः / निश्श्रणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः